विज्ञापनं कुर्वन्तु अस्माभिः सह
सहस्रशः प्रेरितान् सरकारीकार्याभ्यर्थीन् लक्ष्यीकृत्य प्रचारावकाशान् प्राप्नुहि।
किमर्थं विज्ञापनं?
- सरकारकार्यसूचनां अन्विष्यन्तः विशेषश्रोतृवर्गः सुलभः भवति।
- WhatsApp-सूचनाभिः तथा जालपृष्ठबैनरैः ब्राण्डदृश्यता वर्धय।
- समयसीमाः कार्यवर्गाश्च अनुरूपं प्रचारं निजीकृत्य कुरु।
- सूक्ष्मप्रदर्शनविवरणानि विश्लेषणानि च लभ्यन्ते।
विज्ञापनरूपाणि
- WhatsApp-पोषितसन्देशाः
- मुख्यपृष्ठबैनरविज्ञापनानि
- लेखमध्यस्थपाठप्रचारः
- पादभागस्थितप्रेरणबटन्समूहः
मूल्यनिर्धारणम् तथा योजनाः
दर्शनसंख्या, क्लिक्, अथवा निश्चितकालीनप्रचाराः आधारश्च वयं लव्यमूल्ययोजनाः प्रदद्मः। निजीकृतं मूल्यं ज्ञातुं सम्पृक्तवन्तः भव।
