आवेदनमार्गदर्शनम्
भारते शासननौकऱ्यर्थं आवेदनप्रक्रियायाः क्रमशः मार्गदर्शनम्। सौम्यप्रक्रियायै एतानि सामान्यसूत्राणि अनुसरन्तु।
1. पात्रस्थाननिर्णयः
नौकऱ्याः विज्ञापनं यथावद् पश्यन्तु। वयःसीमा, शैक्षिकयोग्यता, अनुभवं, स्थानप्रमाणं च परीक्ष्यताम्। उदाहरणार्थं, यदि विज्ञापनं वदति यत् स्नातकपदवी ६०% अङ्कैः आवश्यकां, तर्हि तत् नियमं पूर्यताम्।
2. आवश्यकपत्रसङ्ग्रहः
- शैक्षिकप्रमाणपत्राणि तथा अङ्कपत्राणि (१०वीं, १२वीं, स्नातकस्तर, इत्यादि)
- जाति वा वर्गप्रमाणपत्रम् (यथायोग्यम्)
- निवासप्रमाणम् (आधारपत्रम्, मतदाता-कार्ड्, वा यात्रापत्रम्)
- परिमितमितिवदनचित्रं च स्वाक्षरं (निर्दिष्टआयामानुसारं स्कैनम्)
- अनुभवप्रमाणपत्राणि (आवश्यकतानुसारम्)
3. अधिकृतपोर्टले पंजीकरणम्
नियुक्तिकायायाः वेबसाइटे खाता निर्मीयताम्। वैधं ईमेल् तथा मोबाइलसंख्या प्रयुज्यताम्। उदाहरणतः UPSC परीक्षायै upsconline.nic.in इत्यत्र पंजीकरणं कुर्वन्तु।
4. आवेदनपत्रं पूरयताम्
स्वव्यक्तिगतविवराणि, शैक्षिकपृष्ठभूमिः, संप्रेषणपता च प्रविश्यन्तु। अशुद्धिलक्षणानि न कुर्वन्तु, अन्यथा अयोग्यता स्यात्। स्वयंपूर्ती साधनानि यत्नेन प्रयुज्यन्ताम्।
5. पत्राणि अपलोड् कुर्वन्तु
- स्कैनकृतं वदनचित्रं स्वाक्षरं च JPEG/PNG प्रारूपे अपलोड् कुर्वन्तु (नियतपरिमाणं २०–५० KB इत्यादि अनुसारम्)।
- प्रमाणपत्राणि PDF प्रारूपे अपलोड् कुर्वन्तु (परिमाणं १००–२०० KB)।
- फाइल्-नामानि निर्दिष्टनियमं अनुसरन्तु (यथा firstname_photo.jpeg)।
6. आवेदनशुल्कं प्रदाय कुर्वन्तु
नेट्बैङ्किंग्, UPI, अथवा डेबिट्/क्रेडिट् कार्ड् द्वारा भुगतानम् कुर्वन्तु। लेनदेनसंख्या वा रसीदसन्दर्भः भाव्योपयोगाय स्थाप्यताम्।
7. समीक्ष्य समर्पयताम्
पूर्णं पत्रं पूर्वावलोकनं कृत्वा सर्वविवराणि परीक्ष्य समयसीमायाः पूर्वं समर्पयताम्। आवेदनसंख्या वा पंजीकरण-ID लिख्यताम्।
8. प्रमाणपृष्ठं मुद्रयताम्
सफलसमर्पणानन्तरं प्रमाणपृष्ठं डाउनलोड् कृत्वा मुद्रयन्तु। प्रतिलिपयः सङ्गृह्यन्ताम्।
9. परीक्षा-संवादाय सज्जताम्
विज्ञापनस्थं पाठ्यक्रमं परिक्षापद्धतिं च अनुसरन्तु। मानकसंदर्भपुस्तकानि परीक्ष्य पूर्ववर्षीयप्रश्नपत्राणि अभ्यास्यन्ताम्।
10. आवेदनावस्थायाः अनुशीलनम्
पोर्टले नियमेन प्रवेश्य अद्यतनानि, प्रवेशपत्रं, परिक्षाफलानि च परीक्ष्यन्ताम्।
