गोपननीतिः
अन्त्यसंशोधनदिनाङ्कः: October 17, 2025
नवीनतमसरकारीकार्यसूचनासूचके स्वागतम्। अस्माकं तव गोपनीयताप्रति सम्मानः अस्ति।
वयं यत् दत्तांशं संगृह्णीमः
- व्यक्तिगतदत्तांशः — यथा नाम, ईमेल्, वा WhatsApp संख्याः।
- प्रयोगदत्तांशः — यन्त्रप्रकारः, अभिसम्बन्धः, सन्दर्भसूचकः इत्यादिः।
- कुकी — ब्राउज़अनुभवस्य सुधारार्थं।
कथं वयं तव दत्तांशं प्रयोगयामः
सेवां प्रदातुं, सूचनां प्रेषयितुं, प्रश्नान् प्रत्युत्तरं दातुं च वयं प्रयुञ्महे। न कदापि विक्रयम्।
WhatsAppसेवायाः प्रयोगः
WhatsAppमाध्यमेन सञ्चारं स्वीकुर्वन्, त्वं संकेतसूचनाः प्रचारं च प्राप्स्यसि। इच्छसि चेत् 'STOP' इति लेखित्वा निष्क्रान्तुं शक्यते।
तृतीयपक्षसेवाः
Google Analytics, WhatsApp API, विज्ञापनजालं च अस्माभिः प्रयुज्यते।
दत्तांशसुरक्षा
वयं यथोचितरूपेण सुरक्षामनुसृज्मः किन्तु पूर्णरक्षा सुनिश्चितुं न शक्यते।
तव अधिकाराः
- स्वदत्तांशस्य श्रवणं वा विलोपनं अनुरोधयितुं शक्यते।
- प्रचारस्य स्वीकृतिं प्रत्यहरतुम् शक्यते।
- गोपनव्यवहारविषये स्पष्टीकरणानि माग्धुं शक्यते।
बालगोपनता
अयं सेवाविशेषः १३ वर्षेभ्यः उपरिभवत्येव उपयोक्त्राणां कृते अस्ति। बालदत्तांशं न संगृह्णीमः।
नीतिसंस्करणानि
एषा नीति समये समये अद्यतनं भविष्यति।
सम्पर्कः
दत्तांशविषये प्रश्नः वा अनुरोधः अस्ति चेत् अस्मान् सम्पृक्तवन्तः भव।:
- ईमेल्: [गोपनीयम्]
- जालपृष्ठम्: www.lsja.in
