गोपननीतिः

अन्त्यसंशोधनदिनाङ्कः: October 17, 2025

नवीनतमसरकारीकार्यसूचनासूचके स्वागतम्। अस्माकं तव गोपनीयताप्रति सम्मानः अस्ति।

वयं यत् दत्तांशं संगृह्णीमः

  • व्यक्तिगतदत्तांशः — यथा नाम, ईमेल्, वा WhatsApp संख्याः।
  • प्रयोगदत्तांशः — यन्त्रप्रकारः, अभिसम्बन्धः, सन्दर्भसूचकः इत्यादिः।
  • कुकी — ब्राउज़अनुभवस्य सुधारार्थं।

कथं वयं तव दत्तांशं प्रयोगयामः

सेवां प्रदातुं, सूचनां प्रेषयितुं, प्रश्नान् प्रत्युत्तरं दातुं च वयं प्रयुञ्महे। न कदापि विक्रयम्।

WhatsAppसेवायाः प्रयोगः

WhatsAppमाध्यमेन सञ्चारं स्वीकुर्वन्, त्वं संकेतसूचनाः प्रचारं च प्राप्स्यसि। इच्छसि चेत् 'STOP' इति लेखित्वा निष्क्रान्तुं शक्यते।

तृतीयपक्षसेवाः

Google Analytics, WhatsApp API, विज्ञापनजालं च अस्माभिः प्रयुज्यते।

दत्तांशसुरक्षा

वयं यथोचितरूपेण सुरक्षामनुसृज्मः किन्तु पूर्णरक्षा सुनिश्चितुं न शक्यते।

तव अधिकाराः

  • स्वदत्तांशस्य श्रवणं वा विलोपनं अनुरोधयितुं शक्यते।
  • प्रचारस्य स्वीकृतिं प्रत्यहरतुम् शक्यते।
  • गोपनव्यवहारविषये स्पष्टीकरणानि माग्धुं शक्यते।

बालगोपनता

अयं सेवाविशेषः १३ वर्षेभ्यः उपरिभवत्येव उपयोक्‍त्राणां कृते अस्ति। बालदत्तांशं न संगृह्णीमः।

नीतिसंस्करणानि

एषा नीति समये समये अद्यतनं भविष्यति।

सम्पर्कः

दत्तांशविषये प्रश्नः वा अनुरोधः अस्ति चेत् अस्मान् सम्पृक्तवन्तः भव।: