कुकी नीतिः

अन्त्यसंशोधनदिनाङ्कः: October 17, 2025

एषा कुकी नीतिः दर्शयति यत् वयं कुकी तथा अनुरूपान् अनुगमनतन्त्रांशान् कथं प्रयोगयामः।

किम् कुकी नाम?

कुकी इति लघुपाठसञ्चिका यानि तव उपकरणे स्थाप्यन्ते, दत्तांशस्य संग्रहे कृते। साइट्-प्रकार्यतायाः, उपयोक्‍त्रानुभवस्य, विश्लेषणस्य च कृते साहाय्यं कुर्वन्ति।

कुकीप्रकाराः यान् वयं प्रयुञ्महे

  • अत्यावश्यककुकी: सत्रव्यवस्थापनं, सुरक्षा इत्यादिं कृते आवश्यकाः।
  • प्रदर्शनकुकी: जालपृष्ठप्रयोगं, पृष्ठदर्शनसंख्या, भारकालां च गुप्तदत्तांशरूपेण संगृह्णाति।
  • कार्यात्मककुकी: भाषा, प्रदर्शनसेटिङ्ग्स् इत्यादिप्रियतमानि स्मरन्ति।
  • लक्ष्यविज्ञापनकुकी: तृतीयपक्षसहयोगिनः प्रासंगिकविज्ञापनं दातुं प्रयोगयन्ति।

कथं वयं कुकी प्रयुञ्महे

वयं कुकी प्रयुञ्महे —:

  • उपयोक्‍त्रसत्रं सुरक्षा च धारयितुं।
  • साइट् यातायातरूपं उपयोक्‍त्रव्यवहारं च विश्लेषितुम्।
  • उपयोक्‍त्रप्रियतान् स्मर्तुम्।
  • प्रासंगिकसूचना प्रचारं च दातुम्।

कुकीनियन्त्रणम्

अधिकांशं ब्राउज़राः कुकीनियन्त्रणस्य विकल्पं ददाति। तव इच्छानुसारं प्रतिबन्धः वा विलोपनं कर्तुं शक्यते, किन्तु अस्य परिणामतः कार्यपद्धतिः प्रभवितुम् अर्हति।

तृतीयपक्षकुकी

वयं तृतीयपक्षसेवाः यथा Google Analytics इत्यादीन् अनुमन्येमहि।

परिवर्तनानि

एषा नीति समयानुसारं परिवर्तयितुं शक्यते। नवीनसंस्करणं अत्र प्रकाशयिष्यते।

सम्पर्कः

प्रश्नोऽस्ति चेत्, अस्मान् सम्पृक्तवन्तः भव।: